Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 55: King Viśvāmitra Obtains Divine Weapons
Text 1.55.26

एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत्॥

evam uktvā mahā-tejā vasiṣṭho japatāṁ varaḥ
viśvāmitraṁ
tadā vākyaṁ saroṣam idam abravīt

evam uktvā = having spoken thus to his dependants; mahā-tejāḥ = of great prowess; vasiṣṭhaḥ = Vasiṣṭha; japatām varaḥ = that best of mantra reciters; viśvāmitram tadā = to Viśvāmitra; vākyam = words; saroṣam = angrily; idam = the following; abravīt = spoke.

Having spoken thus to his dependants, that best of mantra reciters Vasiṣṭha of great prowess, angrily spoke the following words to Viśvāmitra.