Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 55: King Viśvāmitra Obtains Divine Weapons
Text 1.55.4

तैस्तैर्निषुदितं सर्वं विश्वामित्रस्य तत्क्षणात्।
सपदातिगजं साश्वं सरथं रघुनन्दन॥

tais tair niṣuditaṁ sarvaṁ viśvāmitrasya tat-kṣaṇāt
sapadāti-gajaṁ
sāśvaṁ sarathaṁ raghu-nandana

taiḥ taiḥ = by them; niṣuditam = was annihilated; sarvam = entire army; viśvāmitrasya = Viśvāmitra’s; tat-kṣaṇāt = in a moment; sapadāti-gajam = consisting of infantry, elephants; sa-aśvam = cavalry; saratham = and chariots; raghu-nandana = O descendant of Raghu.

O descendant of Raghu, in a moment, Viśvāmitra’s entire army consisting of infantry, elephants, cavalry and chariots was annihilated by them.