Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 56: King Viśvāmitra Decides to Become a Brāhmaṇa
Text 1.56.6

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः॥

vāruṇaṁ caiva raudraṁ ca aindraṁ pāśupataṁ tathā
aiṣīkaṁ
cāpi cikṣepa kupito gādhi-nandanaḥ

vāruṇam ca eva = the Vāruṇa; raudram ca = Raudra; aindram = Aindra; pāśupatam tathā = Pāśupata; aiṣīkam ca api = and Aiṣīka weapons; cikṣepa = then threw; kupitaḥ = the angry; gādhi-nandanaḥ = son of Gādhi.

Then the angry son of Gādhi threw the Vāruṇa, Raudra, Aindra, Pāśupata and Aiṣīka weapons.