Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 56: King Viśvāmitra Decides to Become a Brāhmaṇa
Text 1.56.7-11

मानवं मोहनं चैव गान्धर्वं स्वापनं तथा।
जृम्भणं मादनं चैव सन्तापनविलापने॥

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥

पैनाकास्त्रं च दयितं शुष्कार्द्रे अशनी उभे।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥

शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्।
त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्॥

mānavaṁ mohanaṁ caiva gāndharvaṁ svāpanaṁ tathā
jṛmbhaṇaṁ
mādanaṁ caiva santāpana-vilāpane

śoṣaṇaṁ dāraṇaṁ caiva vajram astraṁ sudurjayam
brahma-pāśaṁ
kāla-pāśaṁ vāruṇaṁ pāśam eva ca

painākāstraṁ ca dayitaṁ śuṣkārdre aśanī ubhe
daṇḍāstram
atha paiśācaṁ krauñcam astraṁ tathaiva ca

dharmacakraṁ kālacakraṁ viṣṇucakraṁ tathaiva ca
vāyavyaṁ
mathanaṁ caiva astraṁ hayaśiras tathā

śakti-dvayaṁ ca cikṣepa kaṅkālaṁ musalaṁ tathā
vaidyādharaṁ
mahāstraṁ ca kālāstram atha dāruṇam
triśūlam
astraṁ ghoraṁ ca kāpālam atha kaṅkaṇam

mānavam = the Mānava; mohanam ca eva = Mohana; gāndharvam = Gāndharva; svāpanam tathā = and Svāpana; jṛmbhaṇam = Jṛmbhana; mādanam ca eva = Mādana; santāpana-vilāpane = Santāpana, Vilāpana; śoṣaṇam = Śoṣaṇa; dāraṇam ca eva = Dāraṇa weapons; vajram = Vajra thunderbolt; astram sudurjayam = the very invincible; brahma-pāśam = the Brahmāpaśa; kāla-pāśam = Kālapāśa; vāruṇam pāśam eva ca = and Varuṇapāśa nooses; paināka astram ca dayitam = Lord Śiva’s favorite weapon, the Paināka; śuṣka-ardre aśanī ubhe = the two Aśanis—the wet and dry lightnings; daṇḍa-astram atha = as well as the Daṇḍa; paiśācam = Paiśāca; krauñcam astram tathā eva ca = and Krauñca weapons; dharmacakram = the Dharmacakra; kālacakram = Kālacakra; viṣṇucakram tathā eva ca = and Viṣṇucakra discs; vāyavyam = the Vāyavya; mathanam ca eva = Mathana; astram hayaśiraḥ tathā = and Hayaśiras weapons; śakti-dvayam ca = the two Śakti weapons; cikṣepa = he hurled; kaṅkālam = Kāṅkāla; musalam tathā = Musala; vaidyādharam = and Vaidyādhara; mahā-astram ca = the great weapons; kāla-astram atha = Kāla weapon; dāruṇam = the terrible; triśūlam = Triśūla; astram = weapon; ghoram ca = the dreadful; kāpālam = and the Kāpāla; atha kaṅkaṇam = and the Kaṅkaṇa weapons.

He hurled the Mānava, Mohana, Gāndharva, and Svāpana, Jṛmbhana, Mādana, Santāpana, Vilāpana, Śoṣaṇa and Dāraṇa weapons, the very invincible Vajra thunderbolt, the Brahmāpaśa, Kālapāśa and Varuṇapāśa nooses, Lord Śiva’s favorite weapon the Paināka, the two Aśanis—the wet and dry lightnings—as well as the Daṇḍa, Paiśāca, and Krauñca weapons, the Dharmacakra, Kālacakra and Viṣṇucakra discs, the Vāyavya, Mathana and Hayaśiras weapons, the two Śakti weapons, the great Kāṅkāla, Musala and Vaidyādhara weapons, the terrible Kāla weapon, the dreadful Triśūla weapon, and the Kāpāla and Kaṅkaṇa weapons.1

1 The Mohana, Svāpana, Jṛmbhana, Mādana, Santāpana, Vilāpana, Śoṣaṇa and Dāraṇa weapons respectively cause in the object of attack delusion, sleep, yawning, lust, pain, lamentation, dryness and tearing up.