Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 57: King Triśaṅku’s Desire
Text 1.57.20

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
पुरोधसस्तु विद्वांसस्तारयन्ति सदा नृपान्॥

ikṣvākūṇāṁ hi sarveṣāṁ purodhāḥ paramā gatiḥ
purodhasas
tu vidvāṁsas tārayanti sadā nṛpān

ikṣvākūṇām hi sarveṣām = for all the descendants of Ikṣvāku; purodhāḥ = their priest Vasiṣṭha; paramā gatiḥ = has been the ultimate way [to fulfill their desires]; purodhasaḥ tu vidvāṁsaḥ = the learned priests; tārayanti = deliver; sadā = always; nṛpān = men [submissive to them].

For all the descendants of Ikṣvāku, their priest Vasiṣṭha has been the ultimate way [to fulfill their desires]. The learned priests always deliver men [submissive to them].