Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 60: Triśaṅku Blessed
Text 1.60.14

स्वार्जितं किञ्चिदप्यस्ति मया हि तपसः फलम्।
राजन्स्वतेजसा तस्य सशरीरो दिवं व्रज॥

svārjitaṁ kiñcid apy asti mayā hi tapasaḥ phalam
rājan
svatejasā tasya saśarīro divaṁ vraja

svārjitam kiñcit api asti mayā hi tapasaḥ phalam = I do have some of the results of my austerity that I have excellently earned; rājan = O king; sva-tejasā tasya = with that unique prowess; sa-śarīraḥ = in your own body; divam vraja = go to the heavens.

I do have some of the results of my austerity that I have excellently earned. O king, with that unique prowess, go to the heavens in your own body!