Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 60: Triśaṅku Blessed
Text 1.60.18

एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः।
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्॥

evam ukto mahendreṇa triśaṅkur apatat punaḥ
vikrośamānas
trāhīti viśvāmitraṁ tapo-dhanam

evam uktaḥ mahendreṇa = when Mahendra spoke thus; triśaṅkuḥ = Triśaṅku; apatat = fell down; punaḥ = back on earth; vikrośamānaḥ = crying; trāhi iti = “save me”; viśvāmitram = to Viśvāmitra; tapaḥ-dhanam = the sage rich with austerity.

When Mahendra spoke thus, Triśaṅku fell down back on earth, crying to Viśvāmitra, the sage rich with austerity, “Save me!”