Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 60: Triśaṅku Blessed
Text 1.60.17

त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः।
गुरुशापहतो मूढ पत भूमिमवाक्शिराः॥

triśaṅko gaccha bhūyas tvaṁ nāsi svarga-kṛtālayaḥ
guru-śāpa-hato
mūḍha pata bhūmim avāk-śirāḥ

triśaṅko = O Triśaṅku; gaccha bhūyaḥ = return; tvam = you; na asi svarga-kṛta-ālayaḥ = do not deserve to reside in Svarga; guru-śāpa-hataḥ = you have been destroyed by your gurus’ curse; mūḍha = O fool; pata = fall; bhūmim = on earth; avāk-śirāḥ = with your head down.

O Triśaṅku, return! You do not deserve to reside in Svarga. O fool, you have been destroyed by your gurus’ curse. Fall on earth with your head down!