Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 61: Śunaḥśepa Sold
Text 1.61.17

अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः।
ममापि दयितं विद्धि कनिष्ठं शुनकं नृप।
तस्मात्कनीयसं पुत्रं न दास्ये तव पार्थिव॥

avikreyaṁ sutaṁ jyeṣṭhaṁ bhagavān āha bhārgavaḥ
mamāpi
dayitaṁ viddhi kaniṣṭhaṁ śunakaṁ nṛpa
tasmāt
kanīyasaṁ putraṁ na dāsye tava pārthiva

avikreyam = cannot be sold off; sutam = son; jyeṣṭham = our eldest; bhagavān = the powerful; āha = has said that; bhārgavaḥ = son of Bhṛgu; mama api = to me; dayitam = is dear; viddhi = know that; kaniṣṭham = our youngest son; śunakam = Śunaka; nṛpa = O king; tasmāt = so; kanīyasam = my youngest; putram = son; na = not; dāsye = I will give; tava = to you; pārthiva = O king.

O king, the powerful son of Bhṛgu has said that our eldest son cannot be sold off. Know that our youngest son Śunaka is dear to me. O king, so I will not give my youngest son to you.