Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 61: Śunaḥśepa Sold
Text 1.61.19

उक्तवाक्ये मुनौ तस्मिन्मुनिपत्न्यां तथैव च।
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥

ukta-vākye munau tasmin muni-patnyāṁ tathaiva ca
śunaḥśepaḥ
svayaṁ rāma madhyamo vākyam abravīt

ukta-vākye = when had spoken these words; munau tasmin = the sage; muni-patnyām tathā eva ca = and his wife; śunaḥśepaḥ = Śunaḥśepa; svayam = himself; rāma = O Rāma; madhyamaḥ = their middle son; vākyam = these words; abravīt = spoke.

O Rāma, when the sage and his wife had spoken these words, their middle son Śunaḥśepa himself spoke these words.