Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 61: Śunaḥśepa Sold
Text 1.61.23

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः।
शुनःशेपं महातेजा जगामाशु महायशाः॥

ambarīṣas tu rāja-rṣī ratham āropya satvaraḥ
śunaḥśepaṁ
mahā-tejā jagāmāśu mahā-yaśāḥ

ambarīṣaḥ tu = Ambarīṣa; rāja-rṣiḥ = that royal saint; ratham = on his chariot; āropya = placed and; satvaraḥ = immediately; śunaḥśepam = Śunaḥśepa; mahā-tejāḥ = the greatly powerful; jagāma = departed; āśu = quickly; mahā-yaśāḥ = of great fame.

That royal saint, the greatly powerful Ambarīṣa of great fame immediately placed Śunaḥśepa on his chariot and quickly departed.