Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 61: Śunaḥśepa Sold
Text 1.61.21-22

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥

गवां शतसहस्रेण शुनःशेपं नरेश्वरः।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥

atha rājā mahā-bāho vākyānte brahma-vādinaḥ
hiraṇyasya
suvarṇasya koṭibhī ratna-rāśibhiḥ

gavāṁ śata-sahasreṇa śunaḥśepaṁ nareśvaraḥ
gṛhītvā
parama-prīto jagāma raghu-nandana

atha rājā = king; mahā-bāho = O mighty-armed Rāma; vākya-ante = when had stopped speaking; brahma-vādinaḥ = the Vedic sage; hiraṇyasya = of silver coins; suvarṇasya = gold coins; koṭibhiḥ = in exchange of millions; ratna-rāśibhiḥ = and heaps of jewels; gavām śata-sahasreṇa = as well as a hundred thousand cows; śunaḥśepam = Śunaḥśepa; nareśvaraḥ = and Lord of men; gṛhītvā = took; parama-prītaḥ = in great happiness; jagāma = and departed; raghu-nandana = beloved descendant of Raghu.

O mighty-armed Rāma and beloved descendant of Raghu, when the Vedic sage had stopped speaking, the king and Lord of men took Śunaḥśepa in exchange of millions of silver coins, gold coins and heaps of jewels as well as a hundred thousand cows, and departed in great happiness.1

1 Hiraṇyasya suvarṇasya indicates that King Ambarīṣa gave Ṛcīka Ṛṣi silver and gold. Hiraṇyasya suvarṇasya appears again in 1.74.7. There, the commentator Govindarāja points out that hiraṇyasya in that context refers to silver. (It is understood that suvarṇasya refers to gold.)