Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 61: Śunaḥśepa Sold
Text 1.61.5

एतस्मिन्नेव काले तु अयोध्याधिपतिर्नृपः।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥

etasminn eva kāle tu ayodhyādhipatir nṛpaḥ
ambarīṣa
iti khyāto yaṣṭuṁ samupacakrame

etasmin eva kāle tu = it was at this time that; ayodhya-adhipatiḥ nṛpaḥ = the great king of Ayodhyā; ambarīṣaḥ iti khyātaḥ = famous as Ambarīṣa; yaṣṭum = to conduct a sacrifice; samupacakrame = prepared.

It was at this time that the great king of Ayodhyā famous as Ambarīṣa prepared to conduct a sacrifice.