Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 62: Śunaḥśepa Saved
Text 1.62.1

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः।
व्यश्राम्यत्पुष्करे राजा मध्याह्ने रघुनन्दन॥

śunaḥśepaṁ nara-śreṣṭha gṛhītvā tu mahā-yaśāḥ
vyaśrāmyat
puṣkare rājā madhyāhne raghu-nandana

śunaḥśepam = Śunaḥśepa; nara-śreṣṭha = O best of men; gṛhītvā tu = taking; mahā-yaśāḥ = of great fame; vyaśrāmyat = rested; puṣkare = in Puṣkara; rājā = that king; madhyāhne = in the afternoon; raghu-nandana = O beloved descendant of Raghu.

O best of men, O beloved descendant of Raghu, taking Śunaḥśepa, that king of great fame rested in Puṣkara in the afternoon.

Śunaḥśepa’s surrender unto Viśvāmitra is described in this chapter.