Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 62: Śunaḥśepa Saved
Text 1.62.2

तस्य विश्रममाणस्य शुनःशेपो महायशाः।
पुष्करक्षेत्रमागम्य विश्वामित्रं ददर्श ह।
तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः॥

tasya viśramamāṇasya śunaḥśepo mahā-yaśāḥ
puṣkara-kṣetram
āgamya viśvāmitraṁ dadarśa ha
tapyantam
ṛṣibhiḥ sārdhaṁ mātulaṁ paramāturaḥ

tasya viśramamāṇasya = while he was resting; śunaḥśepaḥ = Śunaḥśepa; mahā-yaśāḥ = of great fame; puṣkara-kṣetram = Puṣkara-tīrtha; āgamya = reached and; viśvāmitram = Viśvāmitra; dadarśa ha = saw; tapyantam = performing austerities; ṛṣibhiḥ sārdham = with [other] sages; mātulam = his maternal uncle; parama-āturaḥ = the aggrieved.

While he was resting, the aggrieved Śunaḥśepa of great fame reached Puṣkara-tīrtha and saw his maternal uncle Viśvāmitra performing austerities with [other] sages.

Viśvāmitra was Śunaḥśepa’s maternal uncle [for Viśvāmitra’s elder sister Satyavatī had been given over to Ṛcīka in marriage,] as stated [by Viśvāmitra]:

pūrvajā bhaginī cāpi mama rāghava suvratā
nāmnā
satyavatī nāma ṛcīke pratipāditā

“O descendant of Raghu, my elder sister of pious vows, famous by the name Satyavatī, was given over to the sage Ṛcīka.” (Rāmāyaṇa 1.34.7)