Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 65: Viśvāmitra Becomes a Brahmarṣi
Text 1.65.34

श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।
रामेण रमणीयेन लक्ष्मणेन च सङ्गतः।
स्वागतं तपतां श्रेष्ठ मामनुज्ञातुमर्हसि॥

śvaḥ prabhāte mahā-tejo draṣṭum arhasi māṁ punaḥ
rāmeṇa
ramaṇīyena lakṣmaṇena ca saṅgataḥ
svāgataṁ
tapatāṁ śreṣṭha mām anujñātum arhasi

śvaḥ = tomorrow; prabhāte = morning; mahā-tejaḥ = O greatly powerful one; draṣṭum arhasi mām = kindly see me; punaḥ = again; rāmeṇa = Rāma; ramaṇīyena = of the pleasant; lakṣmaṇena ca = and Lakṣmaṇa; saṅgataḥ = in the company; svāgatam = your arrival has been auspicious; tapatām = of ascetics; śreṣṭha = O best; mām = me; anujñātum arhasi = please permit [to leave].

O greatly powerful one, kindly see me again tomorrow morning in the company of the pleasant Rāma and Lakṣmaṇa. O best of  ascetics, your arrival has been auspicious. Please permit me [to leave].