Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 65: Viśvāmitra Becomes a Brahmarṣi
Text 1.65.35

एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्।
विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा॥

evam ukto muni-varaḥ praśasya puruṣa-rṣabham
visasarjāśu
janakaṁ prītaṁ prīta-manās tadā

evam uktaḥ = addressed thus; muni-varaḥ = the excellent sage; praśasya = commended and; puruṣa-rṣabham = king; visasarja = permitted him to leave; āśu = quickly; janakam = Janaka; prītam = the happy; prīta-manāḥ tadā = with a happy mind.

Addressed thus, the excellent sage commended the happy King Janaka with a happy mind and quickly permitted him to leave.