Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 65: Viśvāmitra Becomes a Brahmarṣi
Text 1.65.37

विश्वामित्रोऽपि धर्मात्मा सरामः सहलक्ष्मणः।
स्ववाटमभिचक्राम पूज्यमानो महर्षिभिः॥

viśvāmitro ‘pi dharmātmā sarāmaḥ saha-lakṣmaṇaḥ
sva-vāṭam
abhicakrāma pūjyamāno maha-rṣibhiḥ

viśvāmitraḥ api = Viśvāmitra; dharmātmā = of a dhārmika mind; sa-rāmaḥ = along with Rāma; saha-lakṣmaṇaḥ = and Lakṣmaṇa; sva-vāṭam = for his residence; abhicakrāma = also set off; pūjyamānaḥ = while being honored; maha-rṣibhiḥ = by the great sages.

Viśvāmitra of a dhārmika mind, along with Rāma and Lakṣmaṇa, also set off for his residence while being honored by the great sages.