Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 65: Viśvāmitra Becomes a Brahmarṣi
Text 1.65.36

एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः॥

evam uktvā muni-śreṣṭhaṁ vaideho mithilādhipaḥ
pradakṣiṇaṁ
cakārāśu sopādhyāyaḥ sabāndhavaḥ

evam uktvā = having spoken thus; muni-śreṣṭham = to the best of sages; vaidehaḥ = Janaka; mithilā-adhipaḥ = the ruler of Mithilā; pradakṣiṇam cakāra = circumambulated him; āśu = quickly; sa-upādhyāyaḥ = in the association of his priests; sa-bāndhavaḥ and friends.

Having spoken thus to the best of sages, Janaka, the ruler of Mithilā, quickly circumambulated him in the association of his priests and friends.