Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 66: The History of Lord Śiva’s bow
Text 1.66.23

ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः।
साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः॥

tataḥ saṁvatsare pūrṇe kṣayaṁ yātāni sarvaśaḥ
sādhanāni
muni-śreṣṭha tato ‘haṁ bhṛśa-duḥkhitaḥ

tataḥ saṁvatsare pūrṇe = after one full year had passed; kṣayam yātāni = were exhausted; sarvaśaḥ sādhanāni = all of my measures for protecting the fortress of my city; muni-śreṣṭha = O best of sages; tataḥ = then; aham = I; bhṛśa-duḥkhitaḥ = became extremely distressed.

O best of sages, after one full year had passed, all of my measures for protecting the fortress of my city were exhausted. Then I became extremely distressed.