Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.1

जनकस्य वचः श्रुत्वा विश्वामित्रो महामुनिः।
धनुर्दर्शय रामाय इति होवाच पार्थिवम्॥

janakasya vacaḥ śrutvā viśvāmitro mahā-muniḥ
dhanur
darśaya rāmāya iti hovāca pārthivam

janakasya = Janaka’s; vacaḥ = words; śrutvā = upon hearing; viśvāmitraḥ = Viśvāmitra; mahā-muniḥ = the great sage; dhanuḥ = the bow; darśaya = show; rāmāya = to Rāma; iti ha uvāca = told; pārthivam the king.

Upon hearing Janaka’s words, the great sage Viśvāmitra told the king: Show the bow to Rāma.

This chapter describes Lord Rāma’s breaking the bow and the events that [immediately] took place after that.