Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.2

ततः स राजा जनकः सामान्तान्व्यादिदेश ह।
धनुरानीयतां दिव्यं गन्धमाल्यविभूषितम्॥

tataḥ sa rājā janakaḥ sāmāntān vyādideśa ha
dhanur
ānīyatāṁ divyaṁ gandha-mālya-vibhūṣitam

tataḥ = then; saḥ rājā = king; janakaḥ = Janaka; sāmāntān = his officers; vyādideśa ha = ordered; dhanuḥ = bow; ānīyatām = bring; divyam = the divine; gandha-mālya-vibhūṣitam = decorated with scents and garlands.

Then, King Janaka ordered his officers: Bring the divine bow decorated with scents and garlands.