Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 67: Lord Rāma Breaks Lord Śiva’s bow
Text 1.67.3

जनकेन समादिष्टाः सचिवाः प्राविशन्पुरीम्।
तद्धनुः पुरतः कृत्वा निर्जग्मुः पार्थिवाज्ञया॥

janakena samādiṣṭāḥ sacivāḥ prāviśan purīm
tad
dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā

janakena = by Janaka; samādiṣṭāḥ = ordered; sacivāḥ = those officers; prāviśan = entered; purīm = the city; tat = the; dhanuḥ = the bow; purataḥ kṛtvā = in front of them; nirjagmuḥ = they came out with; pārthiva-ājñayā = and as per the king’s order.

Ordered by Janaka, those officers entered the city. And as per the king’s order, they came out with the bow in front of them.