Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 7: King Daśaratha’s Ministers
Text 1.7.5

सुयज्ञोऽप्यथ जाबालिः काश्यपोऽप्यथ गौतमः।
मार्कण्डेयस्तु दीर्घायुस्तथा कात्यायनो द्विजः।
एतैर्ब्रह्मर्षिभिर्नित्यमृत्विजस्तस्य पौर्विकाः॥

suyajño ’py atha jābāliḥ kāśyapo ’py atha gautamaḥ
mārkaṇḍeyas tu dīrghāyus tathā kātyāyano dvijaḥ
etair brahma-rṣibhir nityam ṛtvijas tasya paurvikāḥ

suyajñaḥ api = Suyajña; atha jābāliḥ = Jābāli; kāśyapaḥ api = Kāśyapa; atha gautamaḥ = Gautama; mārkaṇḍeyaḥ tu = Mārkaṇḍeya; dīrgha-āyuḥ = the long-lived; tathā = and; kātyāyanaḥ = Kātyāyana; dvijaḥ = the twice-born; etaiḥ = with these; brahma-rṣibhiḥ = brahma-rṣis; nityam = always; ṛtvijaḥ = performed sacrifices; tasya = [Daśaratha’s]; paurvikāḥ = predecessors.

Suyajña, Jābāli, Kāśyapa, Gautama, the long-lived Mārkaṇḍeya and the twice-born Kātyāyana. Daśaratha’s predecessors always performed sacrifices with these brahma-rṣis.