Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.10

उपविष्टावुभौ तौ तु भ्रातरावमितद्युती।
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्॥

upaviṣṭāv ubhau tau tu bhrātarāv amita-dyutī
preṣayām
āsatur vīrau mantri-śreṣṭhaṁ sudāmanam

upaviṣṭau = sat [on their thrones]; ubhau = both; tau tu = the; bhrātarau = brothers; amita-dyutī = with immeasurable effulgence; preṣayām āsatuḥ = then called for; vīrau = those heroes; mantri-śreṣṭham = their excellent minister; sudāmanam = Sudāmā.

Both the brothers with immeasurable effulgence sat [on their thrones]. Those heroes then called for their excellent minister, Sudāmā.