Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.16

विदितं ते महाराज इक्ष्वाकुकुलदैवतम्।
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः॥

viditaṁ te mahā-rāja ikṣvāku-kula-daivatam
vaktā
sarveṣu kṛtyeṣu vasiṣṭho bhagavān ṛṣiḥ

viditam te = you know that; mahā-rāja = O great king; ikṣvāku-kula-daivatam = the supreme guru of the Ikṣvāku dynasty; vaktā = and spokesman; sarveṣu kṛtyeṣu = for all of our activities; vasiṣṭhaḥ bhagavān ṛṣiḥ = is our worshipable sage Vasiṣṭha.

O great king, you know that the supreme guru of the Ikṣvāku dynasty and spokesman for all of our activities is our worshipable sage Vasiṣṭha.