Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.21

तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम्।
इक्ष्वाकोस्तु सुतः श्रीमान्कुक्षिरित्येव विश्रुतः॥

tam ikṣvākum ayodhyāyāṁ rājānaṁ viddhi pūrvakam
ikṣvākos
tu sutaḥ śrīmān kukṣir ity eva viśrutaḥ

tam ikṣvākum = Ikṣvāku; ayodhyāyām = of Ayodhyā; rājānam = king; viddhi = know to be; pūrvakam = the first; ikṣvākoḥ tu = Ikṣvāku’s; sutaḥ = son; śrīmān = as the splendorous; kukṣiḥ iti eva = Kukṣi; viśrutaḥ = is famous.

Know Ikṣvāku to be the first king of Ayodhyā. Ikṣvāku’s son is famous as the splendorous Kukṣi.