Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.22

कुक्षेरथात्मजः श्रीमान्विकुक्षिरुदपद्यत।
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्॥

kukṣer athātmajaḥ śrīmān vikukṣir udapadyata
vikukṣes
tu mahā-tejā bāṇaḥ putraḥ pratāpavān

kukṣeḥ atha = Kukṣi’s; ātmajaḥ = son; śrīmān = was the graceful; vikukṣiḥ = Vikukṣi; udapadyata = was; vikukṣeḥ tu = Vikukṣi’s; mahā-tejāḥ = of great prowess; bāṇaḥ = Bāṇa; putraḥ = son; pratāpavān = the powerful.

Kukṣi’s son was the graceful Vikukṣi. Vikukṣi’s son was the powerful Bāṇa of great prowess.