Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.25

मान्धातुस्तु सुतः श्रीमान्सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित्॥

māndhātus tu sutaḥ śrīmān susandhir udapadyata
susandher
api putrau dvau dhruvasandhiḥ prasenajit

māndhātuḥ tu = from Māndhātā; sutaḥ = a son; śrīmān = the splendorous; susandhiḥ = Susandhi; udapadyata = was born; susandheḥ api = Susandhi had; putrau dvau = two sons; dhruvasandhiḥ prasenajit = Dhruvasandhi and Prasenajit.

From Māndhātā was born a son, the splendorous Susandhi. Susandhi had two sons: Dhruvasandhi and Prasenajit.