Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.38

सगरस्यासमञ्जस्तु असमञ्जात्तथांशुमान्।
दिलीपोऽशुमतः पुत्रो दिलीपस्य भगीरथः॥

sagarasyāsamañjas tu asamañjāt tathāṁśumān
dilīpo
’śumataḥ putro dilīpasya bhagīrathaḥ

sagarasya asamañjaḥ tu = Sagara’s son was Asamañja; asamañjāt tathā aṁśumān = from Asamañja was born Aṁśumān; dilīpaḥ aśumataḥ putraḥ = Dilīpa was the son of Aṁśumān; dilīpasya bhagīrathaḥ = Dilīpa’s son was Bhagīratha.

Sagara’s son was Asamañja. From Asamañja was born Aṁśumān. Dilīpa was the son of Aṁśumān. Dilīpa’s son was Bhagīratha.