Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.41

सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात्।
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः।
मरोः प्रशुश्रुकस्त्व् आसीदम्बरीषः प्रशुश्रुकात्॥

sudarśanaḥ śaṅkhaṇasya agnivarṇaḥ sudarśanāt
śīghragas
tv agnivarṇasya śīghragasya maruḥ sutaḥ
maroḥ
praśuśrukas tv āsīd ambarīṣaḥ praśuśrukāt

sudarśanaḥ śaṅkhaṇasya = Śaṅkhaṇa’s son was Sudarśana; agnivarṇaḥ sudarśanāt = Agnivarṇa was Sudarśana’s son; śīghragaḥ tu agnivarṇasya = Śīghraga was Agnivarṇa’s son; śīghragasya maruḥ sutaḥ = Maru was Śīghraga’s son; maroḥ praśuśrukaḥ tu āsīt = Maru’s son was Praśuśruka; ambarīṣaḥ praśuśrukāt = and Ambarīṣa was Praśuśruka’s son.

Śaṅkhaṇa’s son was Sudarśana. Agnivarṇa was Sudarśana’s son. Śīghraga was Agnivarṇa’s son. Maru was Śīghraga’s son. Maru’s son was Praśuśruka and Ambarīṣa was Praśuśruka’s son.