Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.43

नाभागस्य बभूवाज अजाद्दशरथोऽभवत्।
अस्माद्दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ॥

nābhāgasya babhūvāja ajād daśaratho ’bhavat
asmād
daśarathāj jātau bhrātarau rāma-lakṣmaṇau

nābhāgasya babhūva ajaḥ = Aja was born to Nābhāga; ajāt daśarathaḥ abhavat = Daśaratha was born to Aja; asmāt daśarathāt = from this Daśaratha; jātau = were born; bhrātarau = the brothers; rāma-lakṣmaṇau = Rāma and Lakṣmaṇa.

Aja was born to Nābhāga. Daśaratha was born to Aja. From this Daśaratha were born the brothers Rāma and Lakṣmaṇa.