Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 70: Rāma’s Noble Lineage
Text 1.70.6

शासनात्तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा॥

śāsanāt tu narendrasya prayayuḥ śīghra-vājibhiḥ
samānetuṁ
nara-vyāghraṁ viṣṇum indrājñayā yathā

śāsanāt tu = on the order with Śatānanda’s message; narendrasya = of the king; prayayuḥ = they departed; śīghra-vājibhiḥ = on swift horses; samānetum = to bring; nara-vyāghram = King Kuśadhvaja; viṣṇum = Upendra; indrājñayā = on his order; yathā = just as [Indra’s servants bring].

On the order of the king, they departed with Śatānanda’s message on swift horses to bring King Kuśadhvaja, just as [Indra’s servants bring] Upendra on his order.