Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.19

निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्।
साङ्काश्ये भ्रातरं वीरमभ्यषिञ्चं कुशध्वजम्॥

nihatya taṁ muni-śreṣṭha sudhanvānaṁ narādhipam
sāṅkāśye
bhrātaraṁ vīram abhyaṣiñcaṁ kuśadhvajam

nihatya = having killed; tam = that; muni-śreṣṭha = O best of sages; sudhanvānam nara-adhipam = King Sundhanvā; sāṅkāśye = as the ruler of Sāṅkāśyā; bhrātaram = my brother; vīram = heroic; abhyaṣiñcam = I anointed; kuśadhvajam = Kuśadhvaja.

O best of sages, having killed that King Sundhanvā, I anointed my heroic brother Kuśadhvaja as the ruler of Sāṅkāśyā.