Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.4

तस्य पुत्रो मिथिर्नाम मिथिला येन निर्मिता।
प्रथमो जनको राजा जनकादप्युदावसुः॥

tasya putro mithir nāma mithilā yena nirmitā
prathamo
janako rājā janakād apy udāvasuḥ

tasya putraḥ = his son; mithiḥ nāma = was named Mithi; mithilā yena nirmitā = who constructed Mithilā; prathamaḥ janakaḥ rājā = he was the first Janaka king; janakāt api udāvasuḥ = from that Janaka was born Udāvasu.

His son was named Mithi who constructed Mithilā. He was the first Janaka king. From that Janaka was born Udāvasu.

From Mithi to the speaker of this verse, all the kings were known by the name Janaka.