Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.5

उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः।
नन्दिवर्धनपुत्रस्तु सुकेतुर्नाम नामतः॥

udāvasos tu dharmātmā jāto vai nandivardhanaḥ
nandivardhana-putras
tu suketur nāma nāmataḥ

udāvasoḥ tu = from Udāvasu; dharma-ātmā = of a dhārmika mind; jātaḥ vai = was born; nandivardhanaḥ = Nandivardhana; nandivardhana-putraḥ tu = Nandivardhana’s son; suketuḥ nāma nāmataḥ = was famous by the name Suketu.

From Udāvasu was born Nandivardhana of a dhārmika mind. Nandivardhana’s son was famous by the name Suketu.