Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.7

बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्।
महावीरस्य धृतिमान्सुधृतिः सत्यविक्रमः॥

bṛhadrathasya śūro ’bhūn mahāvīraḥ pratāpavān
mahāvīrasya
dhṛtimān sudhṛtiḥ satya-vikramaḥ

bṛhadrathasya = from Bṛhadratha; śūraḥ = the courageous; abhūt = was born; mahāvīraḥ = Mahāvīra; pratāpavān = and powerful; mahāvīrasya = Mahāvīra’s son; dhṛtimān = who was perseverant; sudhṛtiḥ = was Sudhṛti; satya-vikramaḥ = and with prowess in truth.

From Bṛhadratha was born the courageous and powerful Mahāvīra. Mahāvīra’s son was Sudhṛti who was perseverant and with prowess in truth.

The name Sudhṛti (“One of good perseverance”) is appropriate to Sudhṛti for he was perseverant and with prowess in truth.