Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.8

सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः।
धृष्टकेतोस्तु रजर्षेर्हर्यश्व इति विश्रुतः॥

sudhṛter api dharmātmā dhṛṣṭaketuḥ sudhārmikaḥ
dhṛṣṭaketos
tu rāja-rṣer haryaśva iti viśrutaḥ

sudhṛteḥ api = from Sudhṛti was born; dharmātmā = who possessed a dhārmika intelligence; dhṛṣṭaketuḥ = Dhṛṣṭaketu; su dhārmikaḥ = and so was very dhārmika [in behavior]; dhṛṣṭaketoḥ tu rāja-rṣeḥ = from the saintly King Dhṛṣṭaketu; haryaśvaḥ iti viśrutaḥ = the one famous as Haryaśva was born.

From Sudhṛti was born Dhṛṣṭaketu who possessed a dhārmika intelligence and so was very dhārmika [in behavior]. From the saintly King Dhṛṣṭaketu, the one famous as Haryaśva was born.