Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 71: Sītā’s Noble Lineage
Text 1.71.9

हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः।
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः॥

haryaśvasya maruḥ putro maroḥ putraḥ pratīndhakaḥ
pratīndhakasya
dharmātmā rājā kīrtirathaḥ sutaḥ

haryaśvasya = Haryaśva’s; maruḥ = was Maru; putraḥ = son; maroḥ = Maru’s; putraḥ = son; pratīndhakaḥ = was Pratīndhaka; pratīndhakasya = Pratīndhaka’s; dharmātmā = of a dhārmika mind; rājā = was King; kīrtirathaḥ = Kīrtiratha; sutaḥ = son.

Haryaśva’s son was Maru. Maru’s son was Pratīndhaka. Pratīndhaka’s son was King Kīrtiratha of a dhārmika mind.