Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.39

शत्रुघ्नं चापि धर्मात्मा अब्रवीज्जनकेश्वरः।
श्रुतकीर्त्या महाबाहो पाणिं गृह्णीष्व पाणिना॥

śatrughnaṁ cāpi dharmātmā abravīj janakeśvaraḥ
śrutakīrtyā
mahā-bāho pāṇiṁ gṛhṇīṣva pāṇinā

śatrughnam ca api = to Śatrughna; dharmātmā = who had a dhārmika mind; abravīt = spoke; janakeśvaraḥ = the king of the Janaka dynasty; śrutakīrtyāḥ = of Śrutakīrti; mahā-bāho = O mighty-armed one; pāṇim = the hand; gṛhṇīṣva = please accept; pāṇinā = with Your hand.

The king of the Janaka dynasty who had a dhārmika mind spoke to Śatrughna: O mighty-armed one, please accept the hand of Śrutakīrti with Your hand.