Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 73: The Grand Wedding of Sītā and Rāma
Text 1.73.38

तमेवमुक्त्वा जनको भरतं चाभ्यभाषत।
गृहाण पाणिं माण्डव्याः पाणिना रघुनन्दन॥

tam evam uktvā janako bharataṁ cābhyabhāṣata
gṛhāṇa
pāṇiṁ māṇḍavyāḥ pāṇinā raghu-nandana

tam evam uktvā = having spoken to Him; janakaḥ = Janaka; bharatam ca = to Bharata; abhyabhāṣata = then spoke; gṛhāṇa pāṇim = accept the hand; māṇḍavyāḥ = of Māṇḍavī; pāṇinā = with Your hand; raghu-nandana = O beloved descendant of Raghu.

Having spoken to Him, Janaka then spoke to Bharata: O beloved descendant of Raghu, accept the hand of Māṇḍavī with Your hand.