Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 74: The Arrival of Paraśurāma
Text 1.74.2

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्।
आपृष्ट्वाथ जगामाशु राजा दशरथः पुरीम्॥

viśvāmitre gate rājā vaidehaṁ mithilādhipam
āpṛṣṭvātha
jagāmāśu rājā daśarathaḥ purīm

viśvāmitre gate = when Viśvāmitra had departed; rājā = King Daśaratha; vaideham = from King Janaka; mithilā-adhipam = the ruler of Mithilā; āpṛṣṭvā = took permission; atha = then; jagāma = departed; āśu = quickly; rājā daśarathaḥ = King Daśaratha; purīm = for his city.

When Viśvāmitra had departed, King Daśaratha took permission from King Janaka, the ruler of Mithilā. Then King Daśaratha quickly departed for his city.