Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 74: The Arrival of Paraśurāma
Text 1.74.25

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत॥

pratigṛhya tu tāṁ pūjām ṛṣi-dattāṁ pratāpavān
rāmaṁ
dāśarathiṁ rāmo jāmadagnyo ’bhyabhāṣata

pratigṛhya tu = accepting; tām pūjām = the worship; ṛṣi-dattām = offered by the sages; pratāpavān = the powerful; rāmam dāśarathim = to the Rāma born to Daśaratha; rāmaḥ jāmadagnyaḥ = Rāma born to Jamadagni; abhyabhāṣata = spoke.

Accepting the worship offered by the sages, the powerful Rāma born to Jamadagni spoke to the Rāma born to Daśaratha.