Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 75: The History of the Bows of Lord Śiva and Lord Viṣṇu
Text 1.75.3

तदिदं घोरसङ्काशं जामदग्न्यं महद्धनुः।
पूरयस्व शरेणैव स्वबलं दर्शयस्व च॥

tad idaṁ ghora-saṅkāśaṁ jāmadagnyaṁ mahad dhanuḥ
pūrayasva
śareṇaiva sva-balaṁ darśayasva ca

tat idam = here is the; ghora-saṅkāśam = of terrible appearance; jāmadagnyam = from Jamadagni; mahat dhanuḥ = great bow; pūrayasva = string it; śareṇa iva = with an arrow; sva-balam = Your strength; darśayasva = show; ca = and.

Here is the great bow of terrible appearance from Jamadagni. String it with an arrow and show Your strength.