Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 76: Lord Rāma Strings Lord Viṣṇu’s bow
Text 1.76.4

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य शरासनम्।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः॥

ity uktvā rāghavaḥ kruddho bhārgavasya śarāsanam
śaraṁ
ca pratijagrāha hastāl laghu-parākramaḥ

iti uktvā = having said this; rāghavaḥ = Rāghava; kruddhaḥ = the angry; bhārgavasya = Bhārgava Paraśurāma’s; śarāsanam = the bow; śaram ca = and arrow; pratijagrāha = accepted; hastāt = from hand; laghu-parākramaḥ = of quick resolution.

Having said this, the angry Rāghava of quick resolution accepted the bow and arrow from Bhārgava Paraśurāma’s hand.