Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 76: Lord Rāma Strings Lord Viṣṇu’s bow
Text 1.76.5

आरोप्य स धनू रामः शरं सज्यं चकार स।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीद्वचः॥

āropya sa dhanū rāmaḥ śaraṁ sajyaṁ cakāra sa
jāmadagnyaṁ
tato rāmaṁ rāmaḥ kruddho ’bravīd vacaḥ

āropya saḥ dhanuḥ = stringing the bow; rāmaḥ = Rāma; śaram = an arrow; sajyam cakāra saḥ = placed to it; jāmadagnyam = the son of Jamadagni; tataḥ = then; rāmam = Rāma; rāmaḥ = Rāma; kruddhaḥ = angrily; abravīt = told; vacaḥ = the following words.

Stringing the bow, Rāma placed an arrow to it. Then Rāma angrily told Rāma, the son of Jamadagni, the following words.