Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.13

रामं च लक्ष्मणं चैव शत्रुघ्नं भरतं तथा।
आर्चयन्मङ्गलाशीर्भिर्मङ्गलैरभ्यपूजयन्।
उपाहारैश्च संहृष्टाः कुमारानभिपूज्य च॥

rāmaṁ ca lakṣmaṇaṁ caiva śatrughnaṁ bharataṁ tathā
ārcayan
maṅgalāśīrbhir maṅgalair abhyapūjayan
upāhāraiś
ca saṁhṛṣṭāḥ kumārān abhipūjya ca

rāmam ca = Rāma; lakṣmaṇam ca eva = Lakṣmaṇa; śatrughnam = Śatrughna; bharatam tathā = and Bharata; arcayan = worshipping; maṅgala-āśīrbhiḥ = with blessings for auspiciousness; maṅgalaiḥ = with auspicious; abhyapūjayan = they worshipped Them; upāhāraiḥ ca = items for worship; samhṛṣṭāḥ = Daśaratha’s queens became delighted; kumārān = their boys; abhipūjya ca = having worshipped.

Worshipping Rāma, Lakṣmaṇa, Śatrughna and Bharata with blessings for auspiciousness, they worshipped Them with auspicious items for worship. Having worshipped their boys, Daśaratha’s queens became delighted.