Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.24

श्रुत्वा दशरथस्यैतद्भरतः कैकयीसुतः।
अभिवाद्य गुरुं रामं परिष्वज्य च लक्ष्मणम्।
गमनायाभिचक्राम शत्रुघ्नसहितस्तदा॥

śrutvā daśarathasyaitad bharataḥ kaikayī-sutaḥ
abhivādya
guruṁ rāmaṁ pariṣvajya ca lakṣmaṇam
gamanāyābhicakrāma
śatrughna-sahitas tadā

śrutvā = hearing; daśarathasya = of Daśaratha; etat = these words; bharataḥ = Bharata; kaikayī-sutaḥ = the son of Kaikeyī; abhivādya = offered His respectful obeisances; gurum = unto His authority; rāmam = Rāma; pariṣvajya ca = embraced; lakṣmaṇam = Lakṣmaṇa; gamanāya = to go; abhicakrāma = and prepared; śatrughna-sahitaḥ tadā = with Śatrughna.

Hearing these words of Daśaratha, Bharata, the son of Kaikeyī, offered His respectful obeisances unto His authority Rāma, embraced Lakṣmaṇa and prepared to go with Śatrughna.