Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.25

आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्।
मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ॥

āpṛcchya pitaraṁ śūro rāmaṁ cākliṣṭakāriṇam
mātṝś
cāpi nara-śreṣṭhaḥ śatrughna-sahito yayau

āpṛcchya = taking permission; pitaram = from His father; śūraḥ = the courageous; rāmam ca = Rāma; akliṣṭa kāriṇam = who never put anyone in trouble; mātṝḥ = His mothers; ca api = and; nara-śreṣṭhaḥ = Prince Bharata; śatrughna-sahitaḥ = with Śatrughna; yayau = went.

Taking permission from His father, Rāma who never put anyone in trouble and His mothers, the courageous Prince Bharata went with Śatrughna.