Canto 1 - Boyhood
Bāla-kāṇḍa
Chapter 77: The Newly-wed Couples Reach Ayodhyā
Text 1.77.26

युधाजित्प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः।
स्वपुरं प्राविशद्वीरः पिता तस्य तुतोष ह॥

yudhājit prāpya bharataṁ saśatrughnaṁ praharṣitaḥ
sva-puraṁ
prāviśad vīraḥ pitā tasya tutoṣa ha

yudhājit = Yudhājit; prāpya = to have gotten; bharatam = Bharata; saśatrughnam = with Śatrughna; praharṣitaḥ = very happy; sva-puram = his city; prāviśat = entered; vīraḥ = the heroic; pitā tasya = and his father; tutoṣa ha = was happy with him.

Very happy to have gotten Bharata with Śatrughna, the heroic Yudhājit entered his city and his father was happy with him.